A 427-8 Saṅgrahasāra

Template:IP

Manuscript culture infobox

Filmed in: A 427/8
Title: Saṅgrahasāra
Dimensions: 31 x 12.5 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/649
Remarks:


Reel No. A 427/8

Inventory No. 81998

Title Saṅgrahasāra

Remarks

Author Śivavarmā

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the sun

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.7 x 12.5 cm

Binding Hole

Folios 137

Lines per Folio 11

Foliation figures in both margins, on the verso under the abbreviation parārddha saṃ.sā.

Place of Deposit NAK

Accession No. 5/649

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīsūryāya ||

ekastu prathamaṃ sthānaṃ dvitīyaṃ daśamucyate ||
tṛtīyaṃ śatamityāhuścaturthaṃ tu sahasrakaṃ ||
pañcamaṃ sthānamayutaṃ ṣaṣṭhaṃ lakṣamudāhṛtaṃ ||
saptamaṃ prayutasthāna aṣṭamaṃ koṭimucyate ||
navamaṃ cārvudaṃ proktaṃ daśamaṃ nirvudaṃ smṛtam |
sarvamekā(!) daśaṃ nāma mahākharvantu dvādaśaṃ ||
vṛndaṃ trayodaśaṃ sthānaṃ mahāvṛnda caturda ||
śaṃkhaṃ pañcadaśaṃ nāma mahāśaṃkhantu ṣoḍaśaḥ || (fol. 1v1–3)

End

śira hāni bhavenmṛtyukṣaṇamātreṇa saṃśayaḥ ||
vakrahīnebhave vyādhi sahajakṣayameva ca ||
kiṃ vādhā na vināśañca jānucchidremṛtastriyā ||
madhyacchridre śastraghātaṃ durbhikṣaṃ vātha vandhanam ||
vikāśaścaivasubhikṣaṃ grīvā bhagna nṛpakṣayam ||
pītavarṇabhavellābhaṃ kṛṣṇavarṇe ca mṛtyudama ||
raktavarṇa bhavedrājyaṃ śvetavarṇañca jīvitam || (fol. 135v3–5)

Colophon

iti kālajñānecchāyācakram ||    || iti śrīparārddha saṃgrahasāra śivavarmā kṛtim || (fol. 135v5)

Microfilm Details

Reel No. A 427/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-07-2005