A 427-8 Saṅgrahasāra
Manuscript culture infobox
Filmed in: A 427/8
Title: Saṅgrahasāra
Dimensions: 31 x 12.5 cm x 138 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/649
Remarks:
Reel No. A 427/8
Inventory No. 81998
Title Saṅgrahasāra
Remarks
Author Śivavarmā
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the sun
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 31.7 x 12.5 cm
Binding Hole
Folios 137
Lines per Folio 11
Foliation figures in both margins, on the verso under the abbreviation parārddha saṃ.sā.
Place of Deposit NAK
Accession No. 5/649
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīsūryāya ||
ekastu prathamaṃ sthānaṃ dvitīyaṃ daśamucyate ||
tṛtīyaṃ śatamityāhuścaturthaṃ tu sahasrakaṃ ||
pañcamaṃ sthānamayutaṃ ṣaṣṭhaṃ lakṣamudāhṛtaṃ ||
saptamaṃ prayutasthāna aṣṭamaṃ koṭimucyate ||
navamaṃ cārvudaṃ proktaṃ daśamaṃ nirvudaṃ smṛtam |
sarvamekā(!) daśaṃ nāma mahākharvantu dvādaśaṃ ||
vṛndaṃ trayodaśaṃ sthānaṃ mahāvṛnda caturda ||
śaṃkhaṃ pañcadaśaṃ nāma mahāśaṃkhantu ṣoḍaśaḥ || (fol. 1v1–3)
End
śira hāni bhavenmṛtyukṣaṇamātreṇa saṃśayaḥ ||
vakrahīnebhave vyādhi sahajakṣayameva ca ||
kiṃ vādhā na vināśañca jānucchidremṛtastriyā ||
madhyacchridre śastraghātaṃ durbhikṣaṃ vātha vandhanam ||
vikāśaścaivasubhikṣaṃ grīvā bhagna nṛpakṣayam ||
pītavarṇabhavellābhaṃ kṛṣṇavarṇe ca mṛtyudama ||
raktavarṇa bhavedrājyaṃ śvetavarṇañca jīvitam || (fol. 135v3–5)
Colophon
iti kālajñānecchāyācakram || || iti śrīparārddha saṃgrahasāra śivavarmā kṛtim || (fol. 135v5)
Microfilm Details
Reel No. A 427/8
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 27-07-2005